DLP Logo

Distance Learning Program (DLP) - दूरस्थशिक्षणम्

DLP Logo

DLP Advanced Classes and Lectures

Namaste!

We are happy to announce classes and lectures in various shastras that will be taught by experts, through the medium of Samskritam.  These may or may not be part other formal programs that we may offer in the future.

Upcoming or Active Classes/Lectures   

 

नीतिशतकवर्गः (Neetishataka vargaH)

प्रियाः संस्कृतनुरागिणः !

अधीतीबोधाचरणप्रचारणैः इत्युक्त्यनुसारम् अस्माभिः अधीतविषयाणां क्रियान्वयनं विना ते बुद्धिस्थाः न भवितुमर्हन्तीति जानानो वयं तत्रभवद्भिः पठितान्  व्याकरणांशान् अपि सरलमाध्यमेन भवन्तः अभ्यसितुं प्रभवेयुः इति विचिन्त्य काव्येषु
सरलतमं नीतिशतकम् इत्याख्यं ग्रन्थम् आश्रित्य “नीतिशतकद्वारा व्याकरणम्”  इतिनामकं वर्गं यथाशीघ्रमेव आयोजयितुकामाः स्मः| अतः यथासमयं वर्गम् आगत्य वर्गेणानेन लाभान्विताः भवन्तु इति निवेदयति भवतामियं संस्कृतभारती |

 वर्गसञ्चालिका - Dr. लक्ष्मीः शर्मा 

 भवती देहल्यां श्रीलालबहादुर-शास्त्री-राष्ट्रिय-संस्कृत-विद्यापीठाद्   व्याकरणविषये “विद्यावारिधि-उपाधिम्” प्राप्य कतिपयवर्षाणि  तत्रैव पाठितवती| अधुना च अत्र अमेरिकादेशे मिशिगनराज्ये निवसति|

वर्गस्य  अवधिः -  Feb 7th - Mar 22nd, 2024

वर्गसमयः - बुध-शुक्रवासरयोः  सायं  9:30 तः 10:30 पर्यन्तम् (पूर्वतटीयसमयानुसारम् )

Wednesdays and Fridays 9:30 pm - 10:30 pm ET

 Medium of instruction is Samskritam

शुल्कम् (fee): $30.00

अर्हतासन्धि-समासादीनां सामान्यज्ञानम्|

 
 
Go to top